Declension table of ?vastayamāna

Deva

NeuterSingularDualPlural
Nominativevastayamānam vastayamāne vastayamānāni
Vocativevastayamāna vastayamāne vastayamānāni
Accusativevastayamānam vastayamāne vastayamānāni
Instrumentalvastayamānena vastayamānābhyām vastayamānaiḥ
Dativevastayamānāya vastayamānābhyām vastayamānebhyaḥ
Ablativevastayamānāt vastayamānābhyām vastayamānebhyaḥ
Genitivevastayamānasya vastayamānayoḥ vastayamānānām
Locativevastayamāne vastayamānayoḥ vastayamāneṣu

Compound vastayamāna -

Adverb -vastayamānam -vastayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria