Declension table of ?vastya

Deva

MasculineSingularDualPlural
Nominativevastyaḥ vastyau vastyāḥ
Vocativevastya vastyau vastyāḥ
Accusativevastyam vastyau vastyān
Instrumentalvastyena vastyābhyām vastyaiḥ vastyebhiḥ
Dativevastyāya vastyābhyām vastyebhyaḥ
Ablativevastyāt vastyābhyām vastyebhyaḥ
Genitivevastyasya vastyayoḥ vastyānām
Locativevastye vastyayoḥ vastyeṣu

Compound vastya -

Adverb -vastyam -vastyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria