Declension table of ?vastayitavyā

Deva

FeminineSingularDualPlural
Nominativevastayitavyā vastayitavye vastayitavyāḥ
Vocativevastayitavye vastayitavye vastayitavyāḥ
Accusativevastayitavyām vastayitavye vastayitavyāḥ
Instrumentalvastayitavyayā vastayitavyābhyām vastayitavyābhiḥ
Dativevastayitavyāyai vastayitavyābhyām vastayitavyābhyaḥ
Ablativevastayitavyāyāḥ vastayitavyābhyām vastayitavyābhyaḥ
Genitivevastayitavyāyāḥ vastayitavyayoḥ vastayitavyānām
Locativevastayitavyāyām vastayitavyayoḥ vastayitavyāsu

Adverb -vastayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria