Declension table of ?vastanīya

Deva

MasculineSingularDualPlural
Nominativevastanīyaḥ vastanīyau vastanīyāḥ
Vocativevastanīya vastanīyau vastanīyāḥ
Accusativevastanīyam vastanīyau vastanīyān
Instrumentalvastanīyena vastanīyābhyām vastanīyaiḥ vastanīyebhiḥ
Dativevastanīyāya vastanīyābhyām vastanīyebhyaḥ
Ablativevastanīyāt vastanīyābhyām vastanīyebhyaḥ
Genitivevastanīyasya vastanīyayoḥ vastanīyānām
Locativevastanīye vastanīyayoḥ vastanīyeṣu

Compound vastanīya -

Adverb -vastanīyam -vastanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria