Declension table of ?vastayitavya

Deva

NeuterSingularDualPlural
Nominativevastayitavyam vastayitavye vastayitavyāni
Vocativevastayitavya vastayitavye vastayitavyāni
Accusativevastayitavyam vastayitavye vastayitavyāni
Instrumentalvastayitavyena vastayitavyābhyām vastayitavyaiḥ
Dativevastayitavyāya vastayitavyābhyām vastayitavyebhyaḥ
Ablativevastayitavyāt vastayitavyābhyām vastayitavyebhyaḥ
Genitivevastayitavyasya vastayitavyayoḥ vastayitavyānām
Locativevastayitavye vastayitavyayoḥ vastayitavyeṣu

Compound vastayitavya -

Adverb -vastayitavyam -vastayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria