Declension table of ?vastanīya

Deva

NeuterSingularDualPlural
Nominativevastanīyam vastanīye vastanīyāni
Vocativevastanīya vastanīye vastanīyāni
Accusativevastanīyam vastanīye vastanīyāni
Instrumentalvastanīyena vastanīyābhyām vastanīyaiḥ
Dativevastanīyāya vastanīyābhyām vastanīyebhyaḥ
Ablativevastanīyāt vastanīyābhyām vastanīyebhyaḥ
Genitivevastanīyasya vastanīyayoḥ vastanīyānām
Locativevastanīye vastanīyayoḥ vastanīyeṣu

Compound vastanīya -

Adverb -vastanīyam -vastanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria