Declension table of ?vastyamāna

Deva

NeuterSingularDualPlural
Nominativevastyamānam vastyamāne vastyamānāni
Vocativevastyamāna vastyamāne vastyamānāni
Accusativevastyamānam vastyamāne vastyamānāni
Instrumentalvastyamānena vastyamānābhyām vastyamānaiḥ
Dativevastyamānāya vastyamānābhyām vastyamānebhyaḥ
Ablativevastyamānāt vastyamānābhyām vastyamānebhyaḥ
Genitivevastyamānasya vastyamānayoḥ vastyamānānām
Locativevastyamāne vastyamānayoḥ vastyamāneṣu

Compound vastyamāna -

Adverb -vastyamānam -vastyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria