Declension table of ?vastayiṣyat

Deva

NeuterSingularDualPlural
Nominativevastayiṣyat vastayiṣyantī vastayiṣyatī vastayiṣyanti
Vocativevastayiṣyat vastayiṣyantī vastayiṣyatī vastayiṣyanti
Accusativevastayiṣyat vastayiṣyantī vastayiṣyatī vastayiṣyanti
Instrumentalvastayiṣyatā vastayiṣyadbhyām vastayiṣyadbhiḥ
Dativevastayiṣyate vastayiṣyadbhyām vastayiṣyadbhyaḥ
Ablativevastayiṣyataḥ vastayiṣyadbhyām vastayiṣyadbhyaḥ
Genitivevastayiṣyataḥ vastayiṣyatoḥ vastayiṣyatām
Locativevastayiṣyati vastayiṣyatoḥ vastayiṣyatsu

Adverb -vastayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria