Declension table of ?vastitavatī

Deva

FeminineSingularDualPlural
Nominativevastitavatī vastitavatyau vastitavatyaḥ
Vocativevastitavati vastitavatyau vastitavatyaḥ
Accusativevastitavatīm vastitavatyau vastitavatīḥ
Instrumentalvastitavatyā vastitavatībhyām vastitavatībhiḥ
Dativevastitavatyai vastitavatībhyām vastitavatībhyaḥ
Ablativevastitavatyāḥ vastitavatībhyām vastitavatībhyaḥ
Genitivevastitavatyāḥ vastitavatyoḥ vastitavatīnām
Locativevastitavatyām vastitavatyoḥ vastitavatīṣu

Compound vastitavati - vastitavatī -

Adverb -vastitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria