Declension table of ?vastayat

Deva

MasculineSingularDualPlural
Nominativevastayan vastayantau vastayantaḥ
Vocativevastayan vastayantau vastayantaḥ
Accusativevastayantam vastayantau vastayataḥ
Instrumentalvastayatā vastayadbhyām vastayadbhiḥ
Dativevastayate vastayadbhyām vastayadbhyaḥ
Ablativevastayataḥ vastayadbhyām vastayadbhyaḥ
Genitivevastayataḥ vastayatoḥ vastayatām
Locativevastayati vastayatoḥ vastayatsu

Compound vastayat -

Adverb -vastayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria