Conjugation tables of ?roḍ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
roḍāmi
roḍāvaḥ
roḍāmaḥ
Second
roḍasi
roḍathaḥ
roḍatha
Third
roḍati
roḍataḥ
roḍanti
Middle
Singular
Dual
Plural
First
roḍe
roḍāvahe
roḍāmahe
Second
roḍase
roḍethe
roḍadhve
Third
roḍate
roḍete
roḍante
Passive
Singular
Dual
Plural
First
roḍye
roḍyāvahe
roḍyāmahe
Second
roḍyase
roḍyethe
roḍyadhve
Third
roḍyate
roḍyete
roḍyante
Imperfect
Active
Singular
Dual
Plural
First
aroḍam
aroḍāva
aroḍāma
Second
aroḍaḥ
aroḍatam
aroḍata
Third
aroḍat
aroḍatām
aroḍan
Middle
Singular
Dual
Plural
First
aroḍe
aroḍāvahi
aroḍāmahi
Second
aroḍathāḥ
aroḍethām
aroḍadhvam
Third
aroḍata
aroḍetām
aroḍanta
Passive
Singular
Dual
Plural
First
aroḍye
aroḍyāvahi
aroḍyāmahi
Second
aroḍyathāḥ
aroḍyethām
aroḍyadhvam
Third
aroḍyata
aroḍyetām
aroḍyanta
Optative
Active
Singular
Dual
Plural
First
roḍeyam
roḍeva
roḍema
Second
roḍeḥ
roḍetam
roḍeta
Third
roḍet
roḍetām
roḍeyuḥ
Middle
Singular
Dual
Plural
First
roḍeya
roḍevahi
roḍemahi
Second
roḍethāḥ
roḍeyāthām
roḍedhvam
Third
roḍeta
roḍeyātām
roḍeran
Passive
Singular
Dual
Plural
First
roḍyeya
roḍyevahi
roḍyemahi
Second
roḍyethāḥ
roḍyeyāthām
roḍyedhvam
Third
roḍyeta
roḍyeyātām
roḍyeran
Imperative
Active
Singular
Dual
Plural
First
roḍāni
roḍāva
roḍāma
Second
roḍa
roḍatam
roḍata
Third
roḍatu
roḍatām
roḍantu
Middle
Singular
Dual
Plural
First
roḍai
roḍāvahai
roḍāmahai
Second
roḍasva
roḍethām
roḍadhvam
Third
roḍatām
roḍetām
roḍantām
Passive
Singular
Dual
Plural
First
roḍyai
roḍyāvahai
roḍyāmahai
Second
roḍyasva
roḍyethām
roḍyadhvam
Third
roḍyatām
roḍyetām
roḍyantām
Future
Active
Singular
Dual
Plural
First
roḍiṣyāmi
roḍiṣyāvaḥ
roḍiṣyāmaḥ
Second
roḍiṣyasi
roḍiṣyathaḥ
roḍiṣyatha
Third
roḍiṣyati
roḍiṣyataḥ
roḍiṣyanti
Middle
Singular
Dual
Plural
First
roḍiṣye
roḍiṣyāvahe
roḍiṣyāmahe
Second
roḍiṣyase
roḍiṣyethe
roḍiṣyadhve
Third
roḍiṣyate
roḍiṣyete
roḍiṣyante
Future2
Active
Singular
Dual
Plural
First
roḍitāsmi
roḍitāsvaḥ
roḍitāsmaḥ
Second
roḍitāsi
roḍitāsthaḥ
roḍitāstha
Third
roḍitā
roḍitārau
roḍitāraḥ
Perfect
Active
Singular
Dual
Plural
First
raroḍa
raroḍiva
raroḍima
Second
raroḍitha
raroḍathuḥ
raroḍa
Third
raroḍa
raroḍatuḥ
raroḍuḥ
Middle
Singular
Dual
Plural
First
raroḍe
raroḍivahe
raroḍimahe
Second
raroḍiṣe
raroḍāthe
raroḍidhve
Third
raroḍe
raroḍāte
raroḍire
Benedictive
Active
Singular
Dual
Plural
First
roḍyāsam
roḍyāsva
roḍyāsma
Second
roḍyāḥ
roḍyāstam
roḍyāsta
Third
roḍyāt
roḍyāstām
roḍyāsuḥ
Participles
Past Passive Participle
roṭṭa
m.
n.
roṭṭā
f.
Past Active Participle
roṭṭavat
m.
n.
roṭṭavatī
f.
Present Active Participle
roḍat
m.
n.
roḍantī
f.
Present Middle Participle
roḍamāna
m.
n.
roḍamānā
f.
Present Passive Participle
roḍyamāna
m.
n.
roḍyamānā
f.
Future Active Participle
roḍiṣyat
m.
n.
roḍiṣyantī
f.
Future Middle Participle
roḍiṣyamāṇa
m.
n.
roḍiṣyamāṇā
f.
Future Passive Participle
roḍitavya
m.
n.
roḍitavyā
f.
Future Passive Participle
roḍya
m.
n.
roḍyā
f.
Future Passive Participle
roḍanīya
m.
n.
roḍanīyā
f.
Perfect Active Participle
raroḍvas
m.
n.
raroḍuṣī
f.
Perfect Middle Participle
raroḍāna
m.
n.
raroḍānā
f.
Indeclinable forms
Infinitive
roḍitum
Absolutive
roṭṭvā
Absolutive
-roḍya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024