Conjugation tables of ?mav
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
mavāmi
mavāvaḥ
mavāmaḥ
Second
mavasi
mavathaḥ
mavatha
Third
mavati
mavataḥ
mavanti
Middle
Singular
Dual
Plural
First
mave
mavāvahe
mavāmahe
Second
mavase
mavethe
mavadhve
Third
mavate
mavete
mavante
Passive
Singular
Dual
Plural
First
mavye
mavyāvahe
mavyāmahe
Second
mavyase
mavyethe
mavyadhve
Third
mavyate
mavyete
mavyante
Imperfect
Active
Singular
Dual
Plural
First
amavam
amavāva
amavāma
Second
amavaḥ
amavatam
amavata
Third
amavat
amavatām
amavan
Middle
Singular
Dual
Plural
First
amave
amavāvahi
amavāmahi
Second
amavathāḥ
amavethām
amavadhvam
Third
amavata
amavetām
amavanta
Passive
Singular
Dual
Plural
First
amavye
amavyāvahi
amavyāmahi
Second
amavyathāḥ
amavyethām
amavyadhvam
Third
amavyata
amavyetām
amavyanta
Optative
Active
Singular
Dual
Plural
First
maveyam
maveva
mavema
Second
maveḥ
mavetam
maveta
Third
mavet
mavetām
maveyuḥ
Middle
Singular
Dual
Plural
First
maveya
mavevahi
mavemahi
Second
mavethāḥ
maveyāthām
mavedhvam
Third
maveta
maveyātām
maveran
Passive
Singular
Dual
Plural
First
mavyeya
mavyevahi
mavyemahi
Second
mavyethāḥ
mavyeyāthām
mavyedhvam
Third
mavyeta
mavyeyātām
mavyeran
Imperative
Active
Singular
Dual
Plural
First
mavāni
mavāva
mavāma
Second
mava
mavatam
mavata
Third
mavatu
mavatām
mavantu
Middle
Singular
Dual
Plural
First
mavai
mavāvahai
mavāmahai
Second
mavasva
mavethām
mavadhvam
Third
mavatām
mavetām
mavantām
Passive
Singular
Dual
Plural
First
mavyai
mavyāvahai
mavyāmahai
Second
mavyasva
mavyethām
mavyadhvam
Third
mavyatām
mavyetām
mavyantām
Future
Active
Singular
Dual
Plural
First
maviṣyāmi
maviṣyāvaḥ
maviṣyāmaḥ
Second
maviṣyasi
maviṣyathaḥ
maviṣyatha
Third
maviṣyati
maviṣyataḥ
maviṣyanti
Middle
Singular
Dual
Plural
First
maviṣye
maviṣyāvahe
maviṣyāmahe
Second
maviṣyase
maviṣyethe
maviṣyadhve
Third
maviṣyate
maviṣyete
maviṣyante
Future2
Active
Singular
Dual
Plural
First
mavitāsmi
mavitāsvaḥ
mavitāsmaḥ
Second
mavitāsi
mavitāsthaḥ
mavitāstha
Third
mavitā
mavitārau
mavitāraḥ
Perfect
Active
Singular
Dual
Plural
First
mamāva
mamava
meviva
mevima
Second
mevitha
mamavtha
mevathuḥ
meva
Third
mamāva
mevatuḥ
mevuḥ
Middle
Singular
Dual
Plural
First
meve
mevivahe
mevimahe
Second
meviṣe
mevāthe
mevidhve
Third
meve
mevāte
mevire
Benedictive
Active
Singular
Dual
Plural
First
mavyāsam
mavyāsva
mavyāsma
Second
mavyāḥ
mavyāstam
mavyāsta
Third
mavyāt
mavyāstām
mavyāsuḥ
Participles
Past Passive Participle
mavta
m.
n.
mavtā
f.
Past Active Participle
mavtavat
m.
n.
mavtavatī
f.
Present Active Participle
mavat
m.
n.
mavantī
f.
Present Middle Participle
mavamāna
m.
n.
mavamānā
f.
Present Passive Participle
mavyamāna
m.
n.
mavyamānā
f.
Future Active Participle
maviṣyat
m.
n.
maviṣyantī
f.
Future Middle Participle
maviṣyamāṇa
m.
n.
maviṣyamāṇā
f.
Future Passive Participle
mavitavya
m.
n.
mavitavyā
f.
Future Passive Participle
māvya
m.
n.
māvyā
f.
Future Passive Participle
mavanīya
m.
n.
mavanīyā
f.
Perfect Active Participle
mevivas
m.
n.
mevuṣī
f.
Perfect Middle Participle
mevāna
m.
n.
mevānā
f.
Indeclinable forms
Infinitive
mavitum
Absolutive
mavtvā
Absolutive
-mavya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024