Declension table of ?māvya

Deva

NeuterSingularDualPlural
Nominativemāvyam māvye māvyāni
Vocativemāvya māvye māvyāni
Accusativemāvyam māvye māvyāni
Instrumentalmāvyena māvyābhyām māvyaiḥ
Dativemāvyāya māvyābhyām māvyebhyaḥ
Ablativemāvyāt māvyābhyām māvyebhyaḥ
Genitivemāvyasya māvyayoḥ māvyānām
Locativemāvye māvyayoḥ māvyeṣu

Compound māvya -

Adverb -māvyam -māvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria