Declension table of ?mavanīya

Deva

NeuterSingularDualPlural
Nominativemavanīyam mavanīye mavanīyāni
Vocativemavanīya mavanīye mavanīyāni
Accusativemavanīyam mavanīye mavanīyāni
Instrumentalmavanīyena mavanīyābhyām mavanīyaiḥ
Dativemavanīyāya mavanīyābhyām mavanīyebhyaḥ
Ablativemavanīyāt mavanīyābhyām mavanīyebhyaḥ
Genitivemavanīyasya mavanīyayoḥ mavanīyānām
Locativemavanīye mavanīyayoḥ mavanīyeṣu

Compound mavanīya -

Adverb -mavanīyam -mavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria