Declension table of ?maviṣyat

Deva

NeuterSingularDualPlural
Nominativemaviṣyat maviṣyantī maviṣyatī maviṣyanti
Vocativemaviṣyat maviṣyantī maviṣyatī maviṣyanti
Accusativemaviṣyat maviṣyantī maviṣyatī maviṣyanti
Instrumentalmaviṣyatā maviṣyadbhyām maviṣyadbhiḥ
Dativemaviṣyate maviṣyadbhyām maviṣyadbhyaḥ
Ablativemaviṣyataḥ maviṣyadbhyām maviṣyadbhyaḥ
Genitivemaviṣyataḥ maviṣyatoḥ maviṣyatām
Locativemaviṣyati maviṣyatoḥ maviṣyatsu

Adverb -maviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria