Declension table of ?mevuṣī

Deva

FeminineSingularDualPlural
Nominativemevuṣī mevuṣyau mevuṣyaḥ
Vocativemevuṣi mevuṣyau mevuṣyaḥ
Accusativemevuṣīm mevuṣyau mevuṣīḥ
Instrumentalmevuṣyā mevuṣībhyām mevuṣībhiḥ
Dativemevuṣyai mevuṣībhyām mevuṣībhyaḥ
Ablativemevuṣyāḥ mevuṣībhyām mevuṣībhyaḥ
Genitivemevuṣyāḥ mevuṣyoḥ mevuṣīṇām
Locativemevuṣyām mevuṣyoḥ mevuṣīṣu

Compound mevuṣi - mevuṣī -

Adverb -mevuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria