Declension table of ?mavantī

Deva

FeminineSingularDualPlural
Nominativemavantī mavantyau mavantyaḥ
Vocativemavanti mavantyau mavantyaḥ
Accusativemavantīm mavantyau mavantīḥ
Instrumentalmavantyā mavantībhyām mavantībhiḥ
Dativemavantyai mavantībhyām mavantībhyaḥ
Ablativemavantyāḥ mavantībhyām mavantībhyaḥ
Genitivemavantyāḥ mavantyoḥ mavantīnām
Locativemavantyām mavantyoḥ mavantīṣu

Compound mavanti - mavantī -

Adverb -mavanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria