Declension table of ?maviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemaviṣyamāṇaḥ maviṣyamāṇau maviṣyamāṇāḥ
Vocativemaviṣyamāṇa maviṣyamāṇau maviṣyamāṇāḥ
Accusativemaviṣyamāṇam maviṣyamāṇau maviṣyamāṇān
Instrumentalmaviṣyamāṇena maviṣyamāṇābhyām maviṣyamāṇaiḥ maviṣyamāṇebhiḥ
Dativemaviṣyamāṇāya maviṣyamāṇābhyām maviṣyamāṇebhyaḥ
Ablativemaviṣyamāṇāt maviṣyamāṇābhyām maviṣyamāṇebhyaḥ
Genitivemaviṣyamāṇasya maviṣyamāṇayoḥ maviṣyamāṇānām
Locativemaviṣyamāṇe maviṣyamāṇayoḥ maviṣyamāṇeṣu

Compound maviṣyamāṇa -

Adverb -maviṣyamāṇam -maviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria