Declension table of ?mavtā

Deva

FeminineSingularDualPlural
Nominativemavtā mavte mavtāḥ
Vocativemavte mavte mavtāḥ
Accusativemavtām mavte mavtāḥ
Instrumentalmavtayā mavtābhyām mavtābhiḥ
Dativemavtāyai mavtābhyām mavtābhyaḥ
Ablativemavtāyāḥ mavtābhyām mavtābhyaḥ
Genitivemavtāyāḥ mavtayoḥ mavtānām
Locativemavtāyām mavtayoḥ mavtāsu

Adverb -mavtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria