Declension table of ?mavta

Deva

NeuterSingularDualPlural
Nominativemavtam mavte mavtāni
Vocativemavta mavte mavtāni
Accusativemavtam mavte mavtāni
Instrumentalmavtena mavtābhyām mavtaiḥ
Dativemavtāya mavtābhyām mavtebhyaḥ
Ablativemavtāt mavtābhyām mavtebhyaḥ
Genitivemavtasya mavtayoḥ mavtānām
Locativemavte mavtayoḥ mavteṣu

Compound mavta -

Adverb -mavtam -mavtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria