Declension table of ?mavitavya

Deva

NeuterSingularDualPlural
Nominativemavitavyam mavitavye mavitavyāni
Vocativemavitavya mavitavye mavitavyāni
Accusativemavitavyam mavitavye mavitavyāni
Instrumentalmavitavyena mavitavyābhyām mavitavyaiḥ
Dativemavitavyāya mavitavyābhyām mavitavyebhyaḥ
Ablativemavitavyāt mavitavyābhyām mavitavyebhyaḥ
Genitivemavitavyasya mavitavyayoḥ mavitavyānām
Locativemavitavye mavitavyayoḥ mavitavyeṣu

Compound mavitavya -

Adverb -mavitavyam -mavitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria