Declension table of ?mavanīya

Deva

MasculineSingularDualPlural
Nominativemavanīyaḥ mavanīyau mavanīyāḥ
Vocativemavanīya mavanīyau mavanīyāḥ
Accusativemavanīyam mavanīyau mavanīyān
Instrumentalmavanīyena mavanīyābhyām mavanīyaiḥ mavanīyebhiḥ
Dativemavanīyāya mavanīyābhyām mavanīyebhyaḥ
Ablativemavanīyāt mavanīyābhyām mavanīyebhyaḥ
Genitivemavanīyasya mavanīyayoḥ mavanīyānām
Locativemavanīye mavanīyayoḥ mavanīyeṣu

Compound mavanīya -

Adverb -mavanīyam -mavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria