Declension table of ?mevānā

Deva

FeminineSingularDualPlural
Nominativemevānā mevāne mevānāḥ
Vocativemevāne mevāne mevānāḥ
Accusativemevānām mevāne mevānāḥ
Instrumentalmevānayā mevānābhyām mevānābhiḥ
Dativemevānāyai mevānābhyām mevānābhyaḥ
Ablativemevānāyāḥ mevānābhyām mevānābhyaḥ
Genitivemevānāyāḥ mevānayoḥ mevānānām
Locativemevānāyām mevānayoḥ mevānāsu

Adverb -mevānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria