Declension table of ?mavtavatī

Deva

FeminineSingularDualPlural
Nominativemavtavatī mavtavatyau mavtavatyaḥ
Vocativemavtavati mavtavatyau mavtavatyaḥ
Accusativemavtavatīm mavtavatyau mavtavatīḥ
Instrumentalmavtavatyā mavtavatībhyām mavtavatībhiḥ
Dativemavtavatyai mavtavatībhyām mavtavatībhyaḥ
Ablativemavtavatyāḥ mavtavatībhyām mavtavatībhyaḥ
Genitivemavtavatyāḥ mavtavatyoḥ mavtavatīnām
Locativemavtavatyām mavtavatyoḥ mavtavatīṣu

Compound mavtavati - mavtavatī -

Adverb -mavtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria