Declension table of ?mevāna

Deva

NeuterSingularDualPlural
Nominativemevānam mevāne mevānāni
Vocativemevāna mevāne mevānāni
Accusativemevānam mevāne mevānāni
Instrumentalmevānena mevānābhyām mevānaiḥ
Dativemevānāya mevānābhyām mevānebhyaḥ
Ablativemevānāt mevānābhyām mevānebhyaḥ
Genitivemevānasya mevānayoḥ mevānānām
Locativemevāne mevānayoḥ mevāneṣu

Compound mevāna -

Adverb -mevānam -mevānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria