तिङन्तावली ?मव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममवति मवतः मवन्ति
मध्यममवसि मवथः मवथ
उत्तममवामि मवावः मवामः


आत्मनेपदेएकद्विबहु
प्रथममवते मवेते मवन्ते
मध्यममवसे मवेथे मवध्वे
उत्तममवे मवावहे मवामहे


कर्मणिएकद्विबहु
प्रथममव्यते मव्येते मव्यन्ते
मध्यममव्यसे मव्येथे मव्यध्वे
उत्तममव्ये मव्यावहे मव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमवत् अमवताम् अमवन्
मध्यमअमवः अमवतम् अमवत
उत्तमअमवम् अमवाव अमवाम


आत्मनेपदेएकद्विबहु
प्रथमअमवत अमवेताम् अमवन्त
मध्यमअमवथाः अमवेथाम् अमवध्वम्
उत्तमअमवे अमवावहि अमवामहि


कर्मणिएकद्विबहु
प्रथमअमव्यत अमव्येताम् अमव्यन्त
मध्यमअमव्यथाः अमव्येथाम् अमव्यध्वम्
उत्तमअमव्ये अमव्यावहि अमव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममवेत् मवेताम् मवेयुः
मध्यममवेः मवेतम् मवेत
उत्तममवेयम् मवेव मवेम


आत्मनेपदेएकद्विबहु
प्रथममवेत मवेयाताम् मवेरन्
मध्यममवेथाः मवेयाथाम् मवेध्वम्
उत्तममवेय मवेवहि मवेमहि


कर्मणिएकद्विबहु
प्रथममव्येत मव्येयाताम् मव्येरन्
मध्यममव्येथाः मव्येयाथाम् मव्येध्वम्
उत्तममव्येय मव्येवहि मव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममवतु मवताम् मवन्तु
मध्यममव मवतम् मवत
उत्तममवानि मवाव मवाम


आत्मनेपदेएकद्विबहु
प्रथममवताम् मवेताम् मवन्ताम्
मध्यममवस्व मवेथाम् मवध्वम्
उत्तममवै मवावहै मवामहै


कर्मणिएकद्विबहु
प्रथममव्यताम् मव्येताम् मव्यन्ताम्
मध्यममव्यस्व मव्येथाम् मव्यध्वम्
उत्तममव्यै मव्यावहै मव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममविष्यति मविष्यतः मविष्यन्ति
मध्यममविष्यसि मविष्यथः मविष्यथ
उत्तममविष्यामि मविष्यावः मविष्यामः


आत्मनेपदेएकद्विबहु
प्रथममविष्यते मविष्येते मविष्यन्ते
मध्यममविष्यसे मविष्येथे मविष्यध्वे
उत्तममविष्ये मविष्यावहे मविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथममविता मवितारौ मवितारः
मध्यममवितासि मवितास्थः मवितास्थ
उत्तममवितास्मि मवितास्वः मवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमममाव मेवतुः मेवुः
मध्यममेविथ ममव्थ मेवथुः मेव
उत्तमममाव ममव मेविव मेविम


आत्मनेपदेएकद्विबहु
प्रथममेवे मेवाते मेविरे
मध्यममेविषे मेवाथे मेविध्वे
उत्तममेवे मेविवहे मेविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथममव्यात् मव्यास्ताम् मव्यासुः
मध्यममव्याः मव्यास्तम् मव्यास्त
उत्तममव्यासम् मव्यास्व मव्यास्म

कृदन्त

क्त
मव्त m. n. मव्ता f.

क्तवतु
मव्तवत् m. n. मव्तवती f.

शतृ
मवत् m. n. मवन्ती f.

शानच्
मवमान m. n. मवमाना f.

शानच् कर्मणि
मव्यमान m. n. मव्यमाना f.

लुडादेश पर
मविष्यत् m. n. मविष्यन्ती f.

लुडादेश आत्म
मविष्यमाण m. n. मविष्यमाणा f.

तव्य
मवितव्य m. n. मवितव्या f.

यत्
माव्य m. n. माव्या f.

अनीयर्
मवनीय m. n. मवनीया f.

लिडादेश पर
मेविवस् m. n. मेवुषी f.

लिडादेश आत्म
मेवान m. n. मेवाना f.

अव्यय

तुमुन्
मवितुम्

क्त्वा
मव्त्वा

ल्यप्
॰मव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria