Declension table of ?mavamāna

Deva

MasculineSingularDualPlural
Nominativemavamānaḥ mavamānau mavamānāḥ
Vocativemavamāna mavamānau mavamānāḥ
Accusativemavamānam mavamānau mavamānān
Instrumentalmavamānena mavamānābhyām mavamānaiḥ mavamānebhiḥ
Dativemavamānāya mavamānābhyām mavamānebhyaḥ
Ablativemavamānāt mavamānābhyām mavamānebhyaḥ
Genitivemavamānasya mavamānayoḥ mavamānānām
Locativemavamāne mavamānayoḥ mavamāneṣu

Compound mavamāna -

Adverb -mavamānam -mavamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria