Conjugation tables of ?heṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
heṣāmi
heṣāvaḥ
heṣāmaḥ
Second
heṣasi
heṣathaḥ
heṣatha
Third
heṣati
heṣataḥ
heṣanti
Middle
Singular
Dual
Plural
First
heṣe
heṣāvahe
heṣāmahe
Second
heṣase
heṣethe
heṣadhve
Third
heṣate
heṣete
heṣante
Passive
Singular
Dual
Plural
First
heṣye
heṣyāvahe
heṣyāmahe
Second
heṣyase
heṣyethe
heṣyadhve
Third
heṣyate
heṣyete
heṣyante
Imperfect
Active
Singular
Dual
Plural
First
aheṣam
aheṣāva
aheṣāma
Second
aheṣaḥ
aheṣatam
aheṣata
Third
aheṣat
aheṣatām
aheṣan
Middle
Singular
Dual
Plural
First
aheṣe
aheṣāvahi
aheṣāmahi
Second
aheṣathāḥ
aheṣethām
aheṣadhvam
Third
aheṣata
aheṣetām
aheṣanta
Passive
Singular
Dual
Plural
First
aheṣye
aheṣyāvahi
aheṣyāmahi
Second
aheṣyathāḥ
aheṣyethām
aheṣyadhvam
Third
aheṣyata
aheṣyetām
aheṣyanta
Optative
Active
Singular
Dual
Plural
First
heṣeyam
heṣeva
heṣema
Second
heṣeḥ
heṣetam
heṣeta
Third
heṣet
heṣetām
heṣeyuḥ
Middle
Singular
Dual
Plural
First
heṣeya
heṣevahi
heṣemahi
Second
heṣethāḥ
heṣeyāthām
heṣedhvam
Third
heṣeta
heṣeyātām
heṣeran
Passive
Singular
Dual
Plural
First
heṣyeya
heṣyevahi
heṣyemahi
Second
heṣyethāḥ
heṣyeyāthām
heṣyedhvam
Third
heṣyeta
heṣyeyātām
heṣyeran
Imperative
Active
Singular
Dual
Plural
First
heṣāṇi
heṣāva
heṣāma
Second
heṣa
heṣatam
heṣata
Third
heṣatu
heṣatām
heṣantu
Middle
Singular
Dual
Plural
First
heṣai
heṣāvahai
heṣāmahai
Second
heṣasva
heṣethām
heṣadhvam
Third
heṣatām
heṣetām
heṣantām
Passive
Singular
Dual
Plural
First
heṣyai
heṣyāvahai
heṣyāmahai
Second
heṣyasva
heṣyethām
heṣyadhvam
Third
heṣyatām
heṣyetām
heṣyantām
Future
Active
Singular
Dual
Plural
First
heṣiṣyāmi
heṣiṣyāvaḥ
heṣiṣyāmaḥ
Second
heṣiṣyasi
heṣiṣyathaḥ
heṣiṣyatha
Third
heṣiṣyati
heṣiṣyataḥ
heṣiṣyanti
Middle
Singular
Dual
Plural
First
heṣiṣye
heṣiṣyāvahe
heṣiṣyāmahe
Second
heṣiṣyase
heṣiṣyethe
heṣiṣyadhve
Third
heṣiṣyate
heṣiṣyete
heṣiṣyante
Future2
Active
Singular
Dual
Plural
First
heṣitāsmi
heṣitāsvaḥ
heṣitāsmaḥ
Second
heṣitāsi
heṣitāsthaḥ
heṣitāstha
Third
heṣitā
heṣitārau
heṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
jaheṣa
jaheṣiva
jaheṣima
Second
jaheṣitha
jaheṣathuḥ
jaheṣa
Third
jaheṣa
jaheṣatuḥ
jaheṣuḥ
Middle
Singular
Dual
Plural
First
jaheṣe
jaheṣivahe
jaheṣimahe
Second
jaheṣiṣe
jaheṣāthe
jaheṣidhve
Third
jaheṣe
jaheṣāte
jaheṣire
Benedictive
Active
Singular
Dual
Plural
First
heṣyāsam
heṣyāsva
heṣyāsma
Second
heṣyāḥ
heṣyāstam
heṣyāsta
Third
heṣyāt
heṣyāstām
heṣyāsuḥ
Participles
Past Passive Participle
heṣṭa
m.
n.
heṣṭā
f.
Past Active Participle
heṣṭavat
m.
n.
heṣṭavatī
f.
Present Active Participle
heṣat
m.
n.
heṣantī
f.
Present Middle Participle
heṣamāṇa
m.
n.
heṣamāṇā
f.
Present Passive Participle
heṣyamāṇa
m.
n.
heṣyamāṇā
f.
Future Active Participle
heṣiṣyat
m.
n.
heṣiṣyantī
f.
Future Middle Participle
heṣiṣyamāṇa
m.
n.
heṣiṣyamāṇā
f.
Future Passive Participle
heṣitavya
m.
n.
heṣitavyā
f.
Future Passive Participle
heṣya
m.
n.
heṣyā
f.
Future Passive Participle
heṣaṇīya
m.
n.
heṣaṇīyā
f.
Perfect Active Participle
jaheṣvas
m.
n.
jaheṣuṣī
f.
Perfect Middle Participle
jaheṣāṇa
m.
n.
jaheṣāṇā
f.
Indeclinable forms
Infinitive
heṣitum
Absolutive
heṣṭvā
Absolutive
-heṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025