Conjugation tables of ?drākh
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
drākhāmi
drākhāvaḥ
drākhāmaḥ
Second
drākhasi
drākhathaḥ
drākhatha
Third
drākhati
drākhataḥ
drākhanti
Middle
Singular
Dual
Plural
First
drākhe
drākhāvahe
drākhāmahe
Second
drākhase
drākhethe
drākhadhve
Third
drākhate
drākhete
drākhante
Passive
Singular
Dual
Plural
First
drākhye
drākhyāvahe
drākhyāmahe
Second
drākhyase
drākhyethe
drākhyadhve
Third
drākhyate
drākhyete
drākhyante
Imperfect
Active
Singular
Dual
Plural
First
adrākham
adrākhāva
adrākhāma
Second
adrākhaḥ
adrākhatam
adrākhata
Third
adrākhat
adrākhatām
adrākhan
Middle
Singular
Dual
Plural
First
adrākhe
adrākhāvahi
adrākhāmahi
Second
adrākhathāḥ
adrākhethām
adrākhadhvam
Third
adrākhata
adrākhetām
adrākhanta
Passive
Singular
Dual
Plural
First
adrākhye
adrākhyāvahi
adrākhyāmahi
Second
adrākhyathāḥ
adrākhyethām
adrākhyadhvam
Third
adrākhyata
adrākhyetām
adrākhyanta
Optative
Active
Singular
Dual
Plural
First
drākheyam
drākheva
drākhema
Second
drākheḥ
drākhetam
drākheta
Third
drākhet
drākhetām
drākheyuḥ
Middle
Singular
Dual
Plural
First
drākheya
drākhevahi
drākhemahi
Second
drākhethāḥ
drākheyāthām
drākhedhvam
Third
drākheta
drākheyātām
drākheran
Passive
Singular
Dual
Plural
First
drākhyeya
drākhyevahi
drākhyemahi
Second
drākhyethāḥ
drākhyeyāthām
drākhyedhvam
Third
drākhyeta
drākhyeyātām
drākhyeran
Imperative
Active
Singular
Dual
Plural
First
drākhāṇi
drākhāva
drākhāma
Second
drākha
drākhatam
drākhata
Third
drākhatu
drākhatām
drākhantu
Middle
Singular
Dual
Plural
First
drākhai
drākhāvahai
drākhāmahai
Second
drākhasva
drākhethām
drākhadhvam
Third
drākhatām
drākhetām
drākhantām
Passive
Singular
Dual
Plural
First
drākhyai
drākhyāvahai
drākhyāmahai
Second
drākhyasva
drākhyethām
drākhyadhvam
Third
drākhyatām
drākhyetām
drākhyantām
Future
Active
Singular
Dual
Plural
First
drākhiṣyāmi
drākhiṣyāvaḥ
drākhiṣyāmaḥ
Second
drākhiṣyasi
drākhiṣyathaḥ
drākhiṣyatha
Third
drākhiṣyati
drākhiṣyataḥ
drākhiṣyanti
Middle
Singular
Dual
Plural
First
drākhiṣye
drākhiṣyāvahe
drākhiṣyāmahe
Second
drākhiṣyase
drākhiṣyethe
drākhiṣyadhve
Third
drākhiṣyate
drākhiṣyete
drākhiṣyante
Future2
Active
Singular
Dual
Plural
First
drākhitāsmi
drākhitāsvaḥ
drākhitāsmaḥ
Second
drākhitāsi
drākhitāsthaḥ
drākhitāstha
Third
drākhitā
drākhitārau
drākhitāraḥ
Perfect
Active
Singular
Dual
Plural
First
dadrākha
dadrākhiva
dadrākhima
Second
dadrākhitha
dadrākhathuḥ
dadrākha
Third
dadrākha
dadrākhatuḥ
dadrākhuḥ
Middle
Singular
Dual
Plural
First
dadrākhe
dadrākhivahe
dadrākhimahe
Second
dadrākhiṣe
dadrākhāthe
dadrākhidhve
Third
dadrākhe
dadrākhāte
dadrākhire
Benedictive
Active
Singular
Dual
Plural
First
drākhyāsam
drākhyāsva
drākhyāsma
Second
drākhyāḥ
drākhyāstam
drākhyāsta
Third
drākhyāt
drākhyāstām
drākhyāsuḥ
Participles
Past Passive Participle
drākhta
m.
n.
drākhtā
f.
Past Active Participle
drākhtavat
m.
n.
drākhtavatī
f.
Present Active Participle
drākhat
m.
n.
drākhantī
f.
Present Middle Participle
drākhamāṇa
m.
n.
drākhamāṇā
f.
Present Passive Participle
drākhyamāṇa
m.
n.
drākhyamāṇā
f.
Future Active Participle
drākhiṣyat
m.
n.
drākhiṣyantī
f.
Future Middle Participle
drākhiṣyamāṇa
m.
n.
drākhiṣyamāṇā
f.
Future Passive Participle
drākhitavya
m.
n.
drākhitavyā
f.
Future Passive Participle
drākhya
m.
n.
drākhyā
f.
Future Passive Participle
drākhaṇīya
m.
n.
drākhaṇīyā
f.
Perfect Active Participle
dadrākhvas
m.
n.
dadrākhuṣī
f.
Perfect Middle Participle
dadrākhāṇa
m.
n.
dadrākhāṇā
f.
Indeclinable forms
Infinitive
drākhitum
Absolutive
drākhtvā
Absolutive
-drākhya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024