Conjugation tables of ?sphiṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsphiṭṭayāmi sphiṭṭayāvaḥ sphiṭṭayāmaḥ
Secondsphiṭṭayasi sphiṭṭayathaḥ sphiṭṭayatha
Thirdsphiṭṭayati sphiṭṭayataḥ sphiṭṭayanti


MiddleSingularDualPlural
Firstsphiṭṭaye sphiṭṭayāvahe sphiṭṭayāmahe
Secondsphiṭṭayase sphiṭṭayethe sphiṭṭayadhve
Thirdsphiṭṭayate sphiṭṭayete sphiṭṭayante


PassiveSingularDualPlural
Firstsphiṭṭye sphiṭṭyāvahe sphiṭṭyāmahe
Secondsphiṭṭyase sphiṭṭyethe sphiṭṭyadhve
Thirdsphiṭṭyate sphiṭṭyete sphiṭṭyante


Imperfect

ActiveSingularDualPlural
Firstasphiṭṭayam asphiṭṭayāva asphiṭṭayāma
Secondasphiṭṭayaḥ asphiṭṭayatam asphiṭṭayata
Thirdasphiṭṭayat asphiṭṭayatām asphiṭṭayan


MiddleSingularDualPlural
Firstasphiṭṭaye asphiṭṭayāvahi asphiṭṭayāmahi
Secondasphiṭṭayathāḥ asphiṭṭayethām asphiṭṭayadhvam
Thirdasphiṭṭayata asphiṭṭayetām asphiṭṭayanta


PassiveSingularDualPlural
Firstasphiṭṭye asphiṭṭyāvahi asphiṭṭyāmahi
Secondasphiṭṭyathāḥ asphiṭṭyethām asphiṭṭyadhvam
Thirdasphiṭṭyata asphiṭṭyetām asphiṭṭyanta


Optative

ActiveSingularDualPlural
Firstsphiṭṭayeyam sphiṭṭayeva sphiṭṭayema
Secondsphiṭṭayeḥ sphiṭṭayetam sphiṭṭayeta
Thirdsphiṭṭayet sphiṭṭayetām sphiṭṭayeyuḥ


MiddleSingularDualPlural
Firstsphiṭṭayeya sphiṭṭayevahi sphiṭṭayemahi
Secondsphiṭṭayethāḥ sphiṭṭayeyāthām sphiṭṭayedhvam
Thirdsphiṭṭayeta sphiṭṭayeyātām sphiṭṭayeran


PassiveSingularDualPlural
Firstsphiṭṭyeya sphiṭṭyevahi sphiṭṭyemahi
Secondsphiṭṭyethāḥ sphiṭṭyeyāthām sphiṭṭyedhvam
Thirdsphiṭṭyeta sphiṭṭyeyātām sphiṭṭyeran


Imperative

ActiveSingularDualPlural
Firstsphiṭṭayāni sphiṭṭayāva sphiṭṭayāma
Secondsphiṭṭaya sphiṭṭayatam sphiṭṭayata
Thirdsphiṭṭayatu sphiṭṭayatām sphiṭṭayantu


MiddleSingularDualPlural
Firstsphiṭṭayai sphiṭṭayāvahai sphiṭṭayāmahai
Secondsphiṭṭayasva sphiṭṭayethām sphiṭṭayadhvam
Thirdsphiṭṭayatām sphiṭṭayetām sphiṭṭayantām


PassiveSingularDualPlural
Firstsphiṭṭyai sphiṭṭyāvahai sphiṭṭyāmahai
Secondsphiṭṭyasva sphiṭṭyethām sphiṭṭyadhvam
Thirdsphiṭṭyatām sphiṭṭyetām sphiṭṭyantām


Future

ActiveSingularDualPlural
Firstsphiṭṭayiṣyāmi sphiṭṭayiṣyāvaḥ sphiṭṭayiṣyāmaḥ
Secondsphiṭṭayiṣyasi sphiṭṭayiṣyathaḥ sphiṭṭayiṣyatha
Thirdsphiṭṭayiṣyati sphiṭṭayiṣyataḥ sphiṭṭayiṣyanti


MiddleSingularDualPlural
Firstsphiṭṭayiṣye sphiṭṭayiṣyāvahe sphiṭṭayiṣyāmahe
Secondsphiṭṭayiṣyase sphiṭṭayiṣyethe sphiṭṭayiṣyadhve
Thirdsphiṭṭayiṣyate sphiṭṭayiṣyete sphiṭṭayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsphiṭṭayitāsmi sphiṭṭayitāsvaḥ sphiṭṭayitāsmaḥ
Secondsphiṭṭayitāsi sphiṭṭayitāsthaḥ sphiṭṭayitāstha
Thirdsphiṭṭayitā sphiṭṭayitārau sphiṭṭayitāraḥ

Participles

Past Passive Participle
sphiṭṭita m. n. sphiṭṭitā f.

Past Active Participle
sphiṭṭitavat m. n. sphiṭṭitavatī f.

Present Active Participle
sphiṭṭayat m. n. sphiṭṭayantī f.

Present Middle Participle
sphiṭṭayamāna m. n. sphiṭṭayamānā f.

Present Passive Participle
sphiṭṭyamāna m. n. sphiṭṭyamānā f.

Future Active Participle
sphiṭṭayiṣyat m. n. sphiṭṭayiṣyantī f.

Future Middle Participle
sphiṭṭayiṣyamāṇa m. n. sphiṭṭayiṣyamāṇā f.

Future Passive Participle
sphiṭṭayitavya m. n. sphiṭṭayitavyā f.

Future Passive Participle
sphiṭṭya m. n. sphiṭṭyā f.

Future Passive Participle
sphiṭṭanīya m. n. sphiṭṭanīyā f.

Indeclinable forms

Infinitive
sphiṭṭayitum

Absolutive
sphiṭṭayitvā

Absolutive
-sphiṭṭya

Periphrastic Perfect
sphiṭṭayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria