Declension table of ?sphiṭṭyamāna

Deva

MasculineSingularDualPlural
Nominativesphiṭṭyamānaḥ sphiṭṭyamānau sphiṭṭyamānāḥ
Vocativesphiṭṭyamāna sphiṭṭyamānau sphiṭṭyamānāḥ
Accusativesphiṭṭyamānam sphiṭṭyamānau sphiṭṭyamānān
Instrumentalsphiṭṭyamānena sphiṭṭyamānābhyām sphiṭṭyamānaiḥ sphiṭṭyamānebhiḥ
Dativesphiṭṭyamānāya sphiṭṭyamānābhyām sphiṭṭyamānebhyaḥ
Ablativesphiṭṭyamānāt sphiṭṭyamānābhyām sphiṭṭyamānebhyaḥ
Genitivesphiṭṭyamānasya sphiṭṭyamānayoḥ sphiṭṭyamānānām
Locativesphiṭṭyamāne sphiṭṭyamānayoḥ sphiṭṭyamāneṣu

Compound sphiṭṭyamāna -

Adverb -sphiṭṭyamānam -sphiṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria