Declension table of ?sphiṭṭita

Deva

NeuterSingularDualPlural
Nominativesphiṭṭitam sphiṭṭite sphiṭṭitāni
Vocativesphiṭṭita sphiṭṭite sphiṭṭitāni
Accusativesphiṭṭitam sphiṭṭite sphiṭṭitāni
Instrumentalsphiṭṭitena sphiṭṭitābhyām sphiṭṭitaiḥ
Dativesphiṭṭitāya sphiṭṭitābhyām sphiṭṭitebhyaḥ
Ablativesphiṭṭitāt sphiṭṭitābhyām sphiṭṭitebhyaḥ
Genitivesphiṭṭitasya sphiṭṭitayoḥ sphiṭṭitānām
Locativesphiṭṭite sphiṭṭitayoḥ sphiṭṭiteṣu

Compound sphiṭṭita -

Adverb -sphiṭṭitam -sphiṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria