Declension table of ?sphiṭṭayantī

Deva

FeminineSingularDualPlural
Nominativesphiṭṭayantī sphiṭṭayantyau sphiṭṭayantyaḥ
Vocativesphiṭṭayanti sphiṭṭayantyau sphiṭṭayantyaḥ
Accusativesphiṭṭayantīm sphiṭṭayantyau sphiṭṭayantīḥ
Instrumentalsphiṭṭayantyā sphiṭṭayantībhyām sphiṭṭayantībhiḥ
Dativesphiṭṭayantyai sphiṭṭayantībhyām sphiṭṭayantībhyaḥ
Ablativesphiṭṭayantyāḥ sphiṭṭayantībhyām sphiṭṭayantībhyaḥ
Genitivesphiṭṭayantyāḥ sphiṭṭayantyoḥ sphiṭṭayantīnām
Locativesphiṭṭayantyām sphiṭṭayantyoḥ sphiṭṭayantīṣu

Compound sphiṭṭayanti - sphiṭṭayantī -

Adverb -sphiṭṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria