Declension table of ?sphiṭṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesphiṭṭayiṣyamāṇaḥ sphiṭṭayiṣyamāṇau sphiṭṭayiṣyamāṇāḥ
Vocativesphiṭṭayiṣyamāṇa sphiṭṭayiṣyamāṇau sphiṭṭayiṣyamāṇāḥ
Accusativesphiṭṭayiṣyamāṇam sphiṭṭayiṣyamāṇau sphiṭṭayiṣyamāṇān
Instrumentalsphiṭṭayiṣyamāṇena sphiṭṭayiṣyamāṇābhyām sphiṭṭayiṣyamāṇaiḥ sphiṭṭayiṣyamāṇebhiḥ
Dativesphiṭṭayiṣyamāṇāya sphiṭṭayiṣyamāṇābhyām sphiṭṭayiṣyamāṇebhyaḥ
Ablativesphiṭṭayiṣyamāṇāt sphiṭṭayiṣyamāṇābhyām sphiṭṭayiṣyamāṇebhyaḥ
Genitivesphiṭṭayiṣyamāṇasya sphiṭṭayiṣyamāṇayoḥ sphiṭṭayiṣyamāṇānām
Locativesphiṭṭayiṣyamāṇe sphiṭṭayiṣyamāṇayoḥ sphiṭṭayiṣyamāṇeṣu

Compound sphiṭṭayiṣyamāṇa -

Adverb -sphiṭṭayiṣyamāṇam -sphiṭṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria