Declension table of ?sphiṭṭayitavya

Deva

MasculineSingularDualPlural
Nominativesphiṭṭayitavyaḥ sphiṭṭayitavyau sphiṭṭayitavyāḥ
Vocativesphiṭṭayitavya sphiṭṭayitavyau sphiṭṭayitavyāḥ
Accusativesphiṭṭayitavyam sphiṭṭayitavyau sphiṭṭayitavyān
Instrumentalsphiṭṭayitavyena sphiṭṭayitavyābhyām sphiṭṭayitavyaiḥ sphiṭṭayitavyebhiḥ
Dativesphiṭṭayitavyāya sphiṭṭayitavyābhyām sphiṭṭayitavyebhyaḥ
Ablativesphiṭṭayitavyāt sphiṭṭayitavyābhyām sphiṭṭayitavyebhyaḥ
Genitivesphiṭṭayitavyasya sphiṭṭayitavyayoḥ sphiṭṭayitavyānām
Locativesphiṭṭayitavye sphiṭṭayitavyayoḥ sphiṭṭayitavyeṣu

Compound sphiṭṭayitavya -

Adverb -sphiṭṭayitavyam -sphiṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria