Declension table of ?sphiṭṭayamānā

Deva

FeminineSingularDualPlural
Nominativesphiṭṭayamānā sphiṭṭayamāne sphiṭṭayamānāḥ
Vocativesphiṭṭayamāne sphiṭṭayamāne sphiṭṭayamānāḥ
Accusativesphiṭṭayamānām sphiṭṭayamāne sphiṭṭayamānāḥ
Instrumentalsphiṭṭayamānayā sphiṭṭayamānābhyām sphiṭṭayamānābhiḥ
Dativesphiṭṭayamānāyai sphiṭṭayamānābhyām sphiṭṭayamānābhyaḥ
Ablativesphiṭṭayamānāyāḥ sphiṭṭayamānābhyām sphiṭṭayamānābhyaḥ
Genitivesphiṭṭayamānāyāḥ sphiṭṭayamānayoḥ sphiṭṭayamānānām
Locativesphiṭṭayamānāyām sphiṭṭayamānayoḥ sphiṭṭayamānāsu

Adverb -sphiṭṭayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria