Declension table of ?sphiṭṭayat

Deva

NeuterSingularDualPlural
Nominativesphiṭṭayat sphiṭṭayantī sphiṭṭayatī sphiṭṭayanti
Vocativesphiṭṭayat sphiṭṭayantī sphiṭṭayatī sphiṭṭayanti
Accusativesphiṭṭayat sphiṭṭayantī sphiṭṭayatī sphiṭṭayanti
Instrumentalsphiṭṭayatā sphiṭṭayadbhyām sphiṭṭayadbhiḥ
Dativesphiṭṭayate sphiṭṭayadbhyām sphiṭṭayadbhyaḥ
Ablativesphiṭṭayataḥ sphiṭṭayadbhyām sphiṭṭayadbhyaḥ
Genitivesphiṭṭayataḥ sphiṭṭayatoḥ sphiṭṭayatām
Locativesphiṭṭayati sphiṭṭayatoḥ sphiṭṭayatsu

Adverb -sphiṭṭayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria