Declension table of ?sphiṭṭyamānā

Deva

FeminineSingularDualPlural
Nominativesphiṭṭyamānā sphiṭṭyamāne sphiṭṭyamānāḥ
Vocativesphiṭṭyamāne sphiṭṭyamāne sphiṭṭyamānāḥ
Accusativesphiṭṭyamānām sphiṭṭyamāne sphiṭṭyamānāḥ
Instrumentalsphiṭṭyamānayā sphiṭṭyamānābhyām sphiṭṭyamānābhiḥ
Dativesphiṭṭyamānāyai sphiṭṭyamānābhyām sphiṭṭyamānābhyaḥ
Ablativesphiṭṭyamānāyāḥ sphiṭṭyamānābhyām sphiṭṭyamānābhyaḥ
Genitivesphiṭṭyamānāyāḥ sphiṭṭyamānayoḥ sphiṭṭyamānānām
Locativesphiṭṭyamānāyām sphiṭṭyamānayoḥ sphiṭṭyamānāsu

Adverb -sphiṭṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria