Declension table of ?sphiṭṭita

Deva

MasculineSingularDualPlural
Nominativesphiṭṭitaḥ sphiṭṭitau sphiṭṭitāḥ
Vocativesphiṭṭita sphiṭṭitau sphiṭṭitāḥ
Accusativesphiṭṭitam sphiṭṭitau sphiṭṭitān
Instrumentalsphiṭṭitena sphiṭṭitābhyām sphiṭṭitaiḥ sphiṭṭitebhiḥ
Dativesphiṭṭitāya sphiṭṭitābhyām sphiṭṭitebhyaḥ
Ablativesphiṭṭitāt sphiṭṭitābhyām sphiṭṭitebhyaḥ
Genitivesphiṭṭitasya sphiṭṭitayoḥ sphiṭṭitānām
Locativesphiṭṭite sphiṭṭitayoḥ sphiṭṭiteṣu

Compound sphiṭṭita -

Adverb -sphiṭṭitam -sphiṭṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria