Declension table of ?sphiṭṭayat

Deva

MasculineSingularDualPlural
Nominativesphiṭṭayan sphiṭṭayantau sphiṭṭayantaḥ
Vocativesphiṭṭayan sphiṭṭayantau sphiṭṭayantaḥ
Accusativesphiṭṭayantam sphiṭṭayantau sphiṭṭayataḥ
Instrumentalsphiṭṭayatā sphiṭṭayadbhyām sphiṭṭayadbhiḥ
Dativesphiṭṭayate sphiṭṭayadbhyām sphiṭṭayadbhyaḥ
Ablativesphiṭṭayataḥ sphiṭṭayadbhyām sphiṭṭayadbhyaḥ
Genitivesphiṭṭayataḥ sphiṭṭayatoḥ sphiṭṭayatām
Locativesphiṭṭayati sphiṭṭayatoḥ sphiṭṭayatsu

Compound sphiṭṭayat -

Adverb -sphiṭṭayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria