Declension table of ?sphiṭṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativesphiṭṭayiṣyat sphiṭṭayiṣyantī sphiṭṭayiṣyatī sphiṭṭayiṣyanti
Vocativesphiṭṭayiṣyat sphiṭṭayiṣyantī sphiṭṭayiṣyatī sphiṭṭayiṣyanti
Accusativesphiṭṭayiṣyat sphiṭṭayiṣyantī sphiṭṭayiṣyatī sphiṭṭayiṣyanti
Instrumentalsphiṭṭayiṣyatā sphiṭṭayiṣyadbhyām sphiṭṭayiṣyadbhiḥ
Dativesphiṭṭayiṣyate sphiṭṭayiṣyadbhyām sphiṭṭayiṣyadbhyaḥ
Ablativesphiṭṭayiṣyataḥ sphiṭṭayiṣyadbhyām sphiṭṭayiṣyadbhyaḥ
Genitivesphiṭṭayiṣyataḥ sphiṭṭayiṣyatoḥ sphiṭṭayiṣyatām
Locativesphiṭṭayiṣyati sphiṭṭayiṣyatoḥ sphiṭṭayiṣyatsu

Adverb -sphiṭṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria