Declension table of ?sphiṭṭayamāna

Deva

NeuterSingularDualPlural
Nominativesphiṭṭayamānam sphiṭṭayamāne sphiṭṭayamānāni
Vocativesphiṭṭayamāna sphiṭṭayamāne sphiṭṭayamānāni
Accusativesphiṭṭayamānam sphiṭṭayamāne sphiṭṭayamānāni
Instrumentalsphiṭṭayamānena sphiṭṭayamānābhyām sphiṭṭayamānaiḥ
Dativesphiṭṭayamānāya sphiṭṭayamānābhyām sphiṭṭayamānebhyaḥ
Ablativesphiṭṭayamānāt sphiṭṭayamānābhyām sphiṭṭayamānebhyaḥ
Genitivesphiṭṭayamānasya sphiṭṭayamānayoḥ sphiṭṭayamānānām
Locativesphiṭṭayamāne sphiṭṭayamānayoḥ sphiṭṭayamāneṣu

Compound sphiṭṭayamāna -

Adverb -sphiṭṭayamānam -sphiṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria