Declension table of ?sphiṭṭitavatī

Deva

FeminineSingularDualPlural
Nominativesphiṭṭitavatī sphiṭṭitavatyau sphiṭṭitavatyaḥ
Vocativesphiṭṭitavati sphiṭṭitavatyau sphiṭṭitavatyaḥ
Accusativesphiṭṭitavatīm sphiṭṭitavatyau sphiṭṭitavatīḥ
Instrumentalsphiṭṭitavatyā sphiṭṭitavatībhyām sphiṭṭitavatībhiḥ
Dativesphiṭṭitavatyai sphiṭṭitavatībhyām sphiṭṭitavatībhyaḥ
Ablativesphiṭṭitavatyāḥ sphiṭṭitavatībhyām sphiṭṭitavatībhyaḥ
Genitivesphiṭṭitavatyāḥ sphiṭṭitavatyoḥ sphiṭṭitavatīnām
Locativesphiṭṭitavatyām sphiṭṭitavatyoḥ sphiṭṭitavatīṣu

Compound sphiṭṭitavati - sphiṭṭitavatī -

Adverb -sphiṭṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria