Declension table of ?sphiṭṭanīya

Deva

NeuterSingularDualPlural
Nominativesphiṭṭanīyam sphiṭṭanīye sphiṭṭanīyāni
Vocativesphiṭṭanīya sphiṭṭanīye sphiṭṭanīyāni
Accusativesphiṭṭanīyam sphiṭṭanīye sphiṭṭanīyāni
Instrumentalsphiṭṭanīyena sphiṭṭanīyābhyām sphiṭṭanīyaiḥ
Dativesphiṭṭanīyāya sphiṭṭanīyābhyām sphiṭṭanīyebhyaḥ
Ablativesphiṭṭanīyāt sphiṭṭanīyābhyām sphiṭṭanīyebhyaḥ
Genitivesphiṭṭanīyasya sphiṭṭanīyayoḥ sphiṭṭanīyānām
Locativesphiṭṭanīye sphiṭṭanīyayoḥ sphiṭṭanīyeṣu

Compound sphiṭṭanīya -

Adverb -sphiṭṭanīyam -sphiṭṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria