Declension table of ?sphiṭṭyamāna

Deva

NeuterSingularDualPlural
Nominativesphiṭṭyamānam sphiṭṭyamāne sphiṭṭyamānāni
Vocativesphiṭṭyamāna sphiṭṭyamāne sphiṭṭyamānāni
Accusativesphiṭṭyamānam sphiṭṭyamāne sphiṭṭyamānāni
Instrumentalsphiṭṭyamānena sphiṭṭyamānābhyām sphiṭṭyamānaiḥ
Dativesphiṭṭyamānāya sphiṭṭyamānābhyām sphiṭṭyamānebhyaḥ
Ablativesphiṭṭyamānāt sphiṭṭyamānābhyām sphiṭṭyamānebhyaḥ
Genitivesphiṭṭyamānasya sphiṭṭyamānayoḥ sphiṭṭyamānānām
Locativesphiṭṭyamāne sphiṭṭyamānayoḥ sphiṭṭyamāneṣu

Compound sphiṭṭyamāna -

Adverb -sphiṭṭyamānam -sphiṭṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria