Conjugation tables of ?mrakṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmrakṣāmi mrakṣāvaḥ mrakṣāmaḥ
Secondmrakṣasi mrakṣathaḥ mrakṣatha
Thirdmrakṣati mrakṣataḥ mrakṣanti


MiddleSingularDualPlural
Firstmrakṣe mrakṣāvahe mrakṣāmahe
Secondmrakṣase mrakṣethe mrakṣadhve
Thirdmrakṣate mrakṣete mrakṣante


PassiveSingularDualPlural
Firstmrakṣye mrakṣyāvahe mrakṣyāmahe
Secondmrakṣyase mrakṣyethe mrakṣyadhve
Thirdmrakṣyate mrakṣyete mrakṣyante


Imperfect

ActiveSingularDualPlural
Firstamrakṣam amrakṣāva amrakṣāma
Secondamrakṣaḥ amrakṣatam amrakṣata
Thirdamrakṣat amrakṣatām amrakṣan


MiddleSingularDualPlural
Firstamrakṣe amrakṣāvahi amrakṣāmahi
Secondamrakṣathāḥ amrakṣethām amrakṣadhvam
Thirdamrakṣata amrakṣetām amrakṣanta


PassiveSingularDualPlural
Firstamrakṣye amrakṣyāvahi amrakṣyāmahi
Secondamrakṣyathāḥ amrakṣyethām amrakṣyadhvam
Thirdamrakṣyata amrakṣyetām amrakṣyanta


Optative

ActiveSingularDualPlural
Firstmrakṣeyam mrakṣeva mrakṣema
Secondmrakṣeḥ mrakṣetam mrakṣeta
Thirdmrakṣet mrakṣetām mrakṣeyuḥ


MiddleSingularDualPlural
Firstmrakṣeya mrakṣevahi mrakṣemahi
Secondmrakṣethāḥ mrakṣeyāthām mrakṣedhvam
Thirdmrakṣeta mrakṣeyātām mrakṣeran


PassiveSingularDualPlural
Firstmrakṣyeya mrakṣyevahi mrakṣyemahi
Secondmrakṣyethāḥ mrakṣyeyāthām mrakṣyedhvam
Thirdmrakṣyeta mrakṣyeyātām mrakṣyeran


Imperative

ActiveSingularDualPlural
Firstmrakṣāṇi mrakṣāva mrakṣāma
Secondmrakṣa mrakṣatam mrakṣata
Thirdmrakṣatu mrakṣatām mrakṣantu


MiddleSingularDualPlural
Firstmrakṣai mrakṣāvahai mrakṣāmahai
Secondmrakṣasva mrakṣethām mrakṣadhvam
Thirdmrakṣatām mrakṣetām mrakṣantām


PassiveSingularDualPlural
Firstmrakṣyai mrakṣyāvahai mrakṣyāmahai
Secondmrakṣyasva mrakṣyethām mrakṣyadhvam
Thirdmrakṣyatām mrakṣyetām mrakṣyantām


Future

ActiveSingularDualPlural
Firstmrakṣiṣyāmi mrakṣiṣyāvaḥ mrakṣiṣyāmaḥ
Secondmrakṣiṣyasi mrakṣiṣyathaḥ mrakṣiṣyatha
Thirdmrakṣiṣyati mrakṣiṣyataḥ mrakṣiṣyanti


MiddleSingularDualPlural
Firstmrakṣiṣye mrakṣiṣyāvahe mrakṣiṣyāmahe
Secondmrakṣiṣyase mrakṣiṣyethe mrakṣiṣyadhve
Thirdmrakṣiṣyate mrakṣiṣyete mrakṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstmrakṣitāsmi mrakṣitāsvaḥ mrakṣitāsmaḥ
Secondmrakṣitāsi mrakṣitāsthaḥ mrakṣitāstha
Thirdmrakṣitā mrakṣitārau mrakṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstmamrakṣa mamrakṣiva mamrakṣima
Secondmamrakṣitha mamrakṣathuḥ mamrakṣa
Thirdmamrakṣa mamrakṣatuḥ mamrakṣuḥ


MiddleSingularDualPlural
Firstmamrakṣe mamrakṣivahe mamrakṣimahe
Secondmamrakṣiṣe mamrakṣāthe mamrakṣidhve
Thirdmamrakṣe mamrakṣāte mamrakṣire


Benedictive

ActiveSingularDualPlural
Firstmrakṣyāsam mrakṣyāsva mrakṣyāsma
Secondmrakṣyāḥ mrakṣyāstam mrakṣyāsta
Thirdmrakṣyāt mrakṣyāstām mrakṣyāsuḥ

Participles

Past Passive Participle
mrakṣita m. n. mrakṣitā f.

Past Active Participle
mrakṣitavat m. n. mrakṣitavatī f.

Present Active Participle
mrakṣat m. n. mrakṣantī f.

Present Middle Participle
mrakṣamāṇa m. n. mrakṣamāṇā f.

Present Passive Participle
mrakṣyamāṇa m. n. mrakṣyamāṇā f.

Future Active Participle
mrakṣiṣyat m. n. mrakṣiṣyantī f.

Future Middle Participle
mrakṣiṣyamāṇa m. n. mrakṣiṣyamāṇā f.

Future Passive Participle
mrakṣitavya m. n. mrakṣitavyā f.

Future Passive Participle
mrakṣya m. n. mrakṣyā f.

Future Passive Participle
mrakṣaṇīya m. n. mrakṣaṇīyā f.

Perfect Active Participle
mamrakṣvas m. n. mamrakṣuṣī f.

Perfect Middle Participle
mamrakṣāṇa m. n. mamrakṣāṇā f.

Indeclinable forms

Infinitive
mrakṣitum

Absolutive
mrakṣitvā

Absolutive
-mrakṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria