Declension table of ?mrakṣantī

Deva

FeminineSingularDualPlural
Nominativemrakṣantī mrakṣantyau mrakṣantyaḥ
Vocativemrakṣanti mrakṣantyau mrakṣantyaḥ
Accusativemrakṣantīm mrakṣantyau mrakṣantīḥ
Instrumentalmrakṣantyā mrakṣantībhyām mrakṣantībhiḥ
Dativemrakṣantyai mrakṣantībhyām mrakṣantībhyaḥ
Ablativemrakṣantyāḥ mrakṣantībhyām mrakṣantībhyaḥ
Genitivemrakṣantyāḥ mrakṣantyoḥ mrakṣantīnām
Locativemrakṣantyām mrakṣantyoḥ mrakṣantīṣu

Compound mrakṣanti - mrakṣantī -

Adverb -mrakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria