Declension table of ?mrakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativemrakṣaṇīyaḥ mrakṣaṇīyau mrakṣaṇīyāḥ
Vocativemrakṣaṇīya mrakṣaṇīyau mrakṣaṇīyāḥ
Accusativemrakṣaṇīyam mrakṣaṇīyau mrakṣaṇīyān
Instrumentalmrakṣaṇīyena mrakṣaṇīyābhyām mrakṣaṇīyaiḥ mrakṣaṇīyebhiḥ
Dativemrakṣaṇīyāya mrakṣaṇīyābhyām mrakṣaṇīyebhyaḥ
Ablativemrakṣaṇīyāt mrakṣaṇīyābhyām mrakṣaṇīyebhyaḥ
Genitivemrakṣaṇīyasya mrakṣaṇīyayoḥ mrakṣaṇīyānām
Locativemrakṣaṇīye mrakṣaṇīyayoḥ mrakṣaṇīyeṣu

Compound mrakṣaṇīya -

Adverb -mrakṣaṇīyam -mrakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria