Declension table of ?mrakṣiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemrakṣiṣyamāṇaḥ mrakṣiṣyamāṇau mrakṣiṣyamāṇāḥ
Vocativemrakṣiṣyamāṇa mrakṣiṣyamāṇau mrakṣiṣyamāṇāḥ
Accusativemrakṣiṣyamāṇam mrakṣiṣyamāṇau mrakṣiṣyamāṇān
Instrumentalmrakṣiṣyamāṇena mrakṣiṣyamāṇābhyām mrakṣiṣyamāṇaiḥ mrakṣiṣyamāṇebhiḥ
Dativemrakṣiṣyamāṇāya mrakṣiṣyamāṇābhyām mrakṣiṣyamāṇebhyaḥ
Ablativemrakṣiṣyamāṇāt mrakṣiṣyamāṇābhyām mrakṣiṣyamāṇebhyaḥ
Genitivemrakṣiṣyamāṇasya mrakṣiṣyamāṇayoḥ mrakṣiṣyamāṇānām
Locativemrakṣiṣyamāṇe mrakṣiṣyamāṇayoḥ mrakṣiṣyamāṇeṣu

Compound mrakṣiṣyamāṇa -

Adverb -mrakṣiṣyamāṇam -mrakṣiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria