Declension table of ?mrakṣitavya

Deva

MasculineSingularDualPlural
Nominativemrakṣitavyaḥ mrakṣitavyau mrakṣitavyāḥ
Vocativemrakṣitavya mrakṣitavyau mrakṣitavyāḥ
Accusativemrakṣitavyam mrakṣitavyau mrakṣitavyān
Instrumentalmrakṣitavyena mrakṣitavyābhyām mrakṣitavyaiḥ mrakṣitavyebhiḥ
Dativemrakṣitavyāya mrakṣitavyābhyām mrakṣitavyebhyaḥ
Ablativemrakṣitavyāt mrakṣitavyābhyām mrakṣitavyebhyaḥ
Genitivemrakṣitavyasya mrakṣitavyayoḥ mrakṣitavyānām
Locativemrakṣitavye mrakṣitavyayoḥ mrakṣitavyeṣu

Compound mrakṣitavya -

Adverb -mrakṣitavyam -mrakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria